16 January 2012

Buddhist Sutra Siddham

Buddhist Sutra Siddham by geraldford
Buddhist Sutra Siddham, a photo by geraldford on Flickr.

3rd line:

* na maḥ sa rva jñā ya a ryā va lo ki te śva ra bo dhi sa ttva ga mbhī raṃ pra jña
* namaḥ sarvajñāya - homage to the all knowing
aryāvalokiteśvara bodhisattva gambhiraṃ prajña[pāramitā ca]

4th line:

ryāṃ ca ra mā ṇo vya va lo ka ya ti sma paṃ ca ska ndhaḥ tāṃ śca sva bhā va...
[ca]ryāṃ caramāno vyavalokayati sma pañca skandhaḥ tāṃś ca svabhāva [śūnyān paśyati sma]

The Bodisattva Avalokiteśvara coursing in the course of perfect wisdom, beheld the five skandhas and saw them as empty of independent existence.

No comments:

Post a Comment